A 397-14 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 397/14
Title: Raghuvaṃśa
Dimensions: 25.8 x 10.6 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/699
Remarks:
Reel No. A 397-14 Inventory No. 43891
Title Raghuvaṃśa
Remarks The text covered is Caturthasarga (Canto IV).
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.8 x 10.6 cm
Folios 6
Lines per Folio 7–9
Foliation figures in the upper left-hand margin under the abbreviation raghu. mū. and in the lower right-hand margin under the word śivaḥ on the verso
Scribe Vidyāraṇya Keśari
Date of Copying SAM (ŚS) 1741
Place of Deposit NAK
Accession No. 4/699
Manuscript Features
atha prajānām adhipaḥ prabhāte
tasyāḥ khuranyāsa 2
nivartya rājā || 3
vratāya tenānuºº 4
āsvādavadbhiḥ 5
sthitaḥ sthitā | 6
sa nyastacihnā 7
latāpratā(!)no 8
śrīḥ
vidyāraṇyakeśari
girirājakeśari
padmanābhakeśari
Excerpts
Beginning
śrīrāmāya namaḥ || ||
sa rājaṃ guruṇā dattaṃ pratipadyādhikaṃ babhau ||
dinānte nihitaṃ teja(!) savitreva hutāśanaḥ || 1 ||
dilīpānantaraṃ rājye taṃ nisa(!)mya pratiṣṭhitaṃ [[||]]
pūrvaṃ pradhūmito rājñāṃ hṛdaye gnir ivotthitaḥ || 2
puruhūtadhvajasyeva tasyonnayanapṃktayaḥ ||
navābhyutthānadarśinyo nananduḥ su(!)prajāḥ [[prajāḥ]] || 3 ||
samam eva samākrāntaṃ dvayaṃ dviradagāminā ||
tena siṃhāsanaṃ pitryam akhilaṃ cārimaṃḍalaṃ || 4 ||
chāyāmaṃḍalalakṣyeṇa tam adṛśyā kila svayam ||
padmā padmātapatreṇa bheje sāmrājyadīkṣitam || 5 ||
parikalpitasānnidhyā kāle kāle ca bandiṣu ||
stu(staṃ) stutir arthyābhir upatasthe sa[[ra]]svatī || 6 || (fol. 1v1–7)
End
kāmarūpeśvaras tasya he(‥‥)ṭhādhidaiva(tā)ṃ ||
ratnapuṣpopahāreṇa chāyām ānarca pādayoḥ || 84 ||
itthaṃ jitvā diśo jir(!)ṣṇu(!) nyavarttata rathoddhataṃ ||
rajo (‥‥‥)yan rājñāṃ chatrasū(!)(nye)ṣu mauliṣu || 85 ||
sa viśvani(!)tam ārebhe yajña(!) sarvaś(!)vadakṣiṇaṃ ||
ādāna(!)na(!) hi visargāya satāṃ vārimucām iva || 86 ||
satrāṃte sacivasakhaḥ puras(‥)yābhir
gur[[vī]]r(!)bhi(!) śamitaparājayavyalīkān ||
kākutsthaś ciravirahotsukāvarodhān
rājanyān svapuranivṛttaye numene || 87 ||
te rekhadhvajakuliśātapatracihnaṃ
samrājaś caraṇayugaṃ prasādalabhyaṃ ||
prasthānapraṇatibhir aṃgulīṣu cakrur
maulisrakcyutamakaraṃda(reṇu)gauraṃ || 88 || (fol. 6r3–9)
Colophon
iti śrīraghuvaṃse(!) mahākāvye kālidāsakṛtau raghudigvijayo nāma caturtha(!) sarga(!) samāt(!)
śake 1741 śrāvaṇe śrīvidyāraṇyakeśarmaiṇā(!) (fol. 6r9–10)
Microfilm Details
Reel No. A 397/14
Date of Filming 17-07-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 29-10-2007
Bibliography