A 397-14 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 397/14
Title: Raghuvaṃśa
Dimensions: 25.8 x 10.6 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/699
Remarks:


Reel No. A 397-14 Inventory No. 43891

Title Raghuvaṃśa

Remarks The text covered is Caturthasarga (Canto IV).

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.8 x 10.6 cm

Folios 6

Lines per Folio 7–9

Foliation figures in the upper left-hand margin under the abbreviation raghu. mū. and in the lower right-hand margin under the word śivaḥ on the verso

Scribe Vidyāraṇya Keśari

Date of Copying SAM (ŚS) 1741

Place of Deposit NAK

Accession No. 4/699

Manuscript Features

atha prajānām adhipaḥ prabhāte

tasyāḥ khuranyāsa 2

nivartya rājā || 3

vratāya tenānuºº 4

āsvādavadbhiḥ 5

sthitaḥ sthitā | 6

sa nyastacihnā 7

latāpratā(!)no 8

śrīḥ

vidyāraṇyakeśari

girirājakeśari

padmanābhakeśari

Excerpts

Beginning

śrīrāmāya namaḥ ||     ||

sa rājaṃ guruṇā dattaṃ pratipadyādhikaṃ babhau ||

dinānte nihitaṃ teja(!) savitreva hutāśanaḥ || 1 ||

dilīpānantaraṃ rājye taṃ nisa(!)mya pratiṣṭhitaṃ [[||]]

pūrvaṃ pradhūmito rājñāṃ hṛdaye gnir ivotthitaḥ || 2

puruhūtadhvajasyeva tasyonnayanapṃktayaḥ ||

navābhyutthānadarśinyo nananduḥ su(!)prajāḥ [[prajāḥ]] || 3 ||

samam eva samākrāntaṃ dvayaṃ dviradagāminā ||

tena siṃhāsanaṃ pitryam akhilaṃ cārimaṃḍalaṃ || 4 ||

chāyāmaṃḍalalakṣyeṇa tam adṛśyā kila svayam ||

padmā padmātapatreṇa bheje sāmrājyadīkṣitam || 5 ||

parikalpitasānnidhyā kāle kāle ca bandiṣu ||

stu(staṃ) stutir arthyābhir upatasthe sa[[ra]]svatī || 6 || (fol. 1v1–7)

End

kāmarūpeśvaras tasya he(‥‥)ṭhādhidaiva(tā)ṃ ||

ratnapuṣpopahāreṇa chāyām ānarca pādayoḥ || 84 ||

itthaṃ jitvā diśo jir(!)ṣṇu(!) nyavarttata rathoddhataṃ ||

rajo (‥‥‥)yan rājñāṃ chatrasū(!)(nye)ṣu mauliṣu || 85 ||

sa viśvani(!)tam ārebhe yajña(!) sarvaś(!)vadakṣiṇaṃ ||

ādāna(!)na(!) hi visargāya satāṃ vārimucām iva || 86 ||

satrāṃte sacivasakhaḥ puras(‥)yābhir

gur[[vī]]r(!)bhi(!) śamitaparājayavyalīkān ||

kākutsthaś ciravirahotsukāvarodhān

rājanyān svapuranivṛttaye numene || 87 ||

te rekhadhvajakuliśātapatracihnaṃ

samrājaś caraṇayugaṃ prasādalabhyaṃ ||

prasthānapraṇatibhir aṃgulīṣu cakrur

maulisrakcyutamakaraṃda(reṇu)gauraṃ || 88 || (fol. 6r3–9)

Colophon

iti śrīraghuvaṃse(!) mahākāvye kālidāsakṛtau raghudigvijayo nāma caturtha(!) sarga(!) samāt(!)

śake 1741 śrāvaṇe śrīvidyāraṇyakeśarmaiṇā(!) (fol. 6r9–10)

Microfilm Details

Reel No. A 397/14

Date of Filming 17-07-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 29-10-2007

Bibliography